A 431-7 Sārasaṅgraha
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 431/7
Title: Sārasaṅgraha
Dimensions: 24 x 7.7 cm x 57 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/3440
Remarks:
Reel No. A 431-7 Inventory No. 62498
Title Sārasaṃgraha
Author Śambhudāsa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper
State incomplete, folios available up to 57
Size 24.0 x 7.7 cm
Folios 57
Lines per Folio 8
Foliation figures in the middle left-hand margin of the verso
Place of Deposit NAK
Accession No. 5/3440
Manuscript Features
Text contains the chapters Śṛṅgāravarṇana-Candrodayavarṇana-Nītivarṇana
On the exposures 3 is written;
❖ kuśosi kuśaputrosi brahmṇā nirmataṃ pura ||(!)
tvayi snāte sa ca snātu yagyārthe kuśabandhanāt ||
…
❖ gaṃgādharā hitamano dvijalakṣaṇākhyo-
pādhyāyavavarmmaṇam idaṃ jana narmmadasya
saṃsāragharmmaśamanadvijavarṣmavarmma
ṣaṭkarmmaśarmakaradharma sunirmalasya || sārasaṃgrahaḥ śambhudāsaracitaḥ
Excerpts
Beginning
❖ śrīgaṇeśāya namaḥ ||
atha maṃgalācaraṇaṃ ||
sānandaṃ nandihastāhatamurajaravāhūtakaumāravarhi,
trāsān nāsāgrarandhaṃ viśati phaṇipatau bhogasaṃkocabhāji |
gaṃḍoḍḍīnālimālāmukharitakakubhas tāṇḍave śūlapāṇer
vaināyakyaś ciraṃ vo vadanavidhūtayaḥ pāntu cītkāravatyaḥ || 1 ||
kṣipto hastāvalagnaḥ prasabham abhihatopy ādadānoṃḍakāntaṃ,
gṛhṇan keśeṣvapās taś caraṇanipatito nekṣitaḥ saṃbhramena(!) |
āliṃganyovadhūtas tripurayuvatibhiḥ sāśrunetrotpalābhiḥ,
kāmī vārdrāparādhaḥ sa dahatu duritaṃ śāmbhavo vaḥ śarāgniḥ || 2 || (fol. 1v1–5)
End
caramagirikuraṃgī śṛṃgakaṇḍūyamānaḥ
svapatisukham idānīm aṃkam indoḥ kuraṃkaḥ |
pariṇataravigarbha vyākulā paurahūtī,
dig api ghanakapāṭī huṃkṛtai(!) kūṇṭhatīva ||
mātas trayodasikulavratapālikāsi,
bhūyās tvam eva daśapañcadineṣu bhūyaḥ |
matkāntasaṃgayavidhāyinisarvvasiddhe,
mābhūt kadācid api +tyeva hatā dvitīyā || (fol. 57v6–8)
Colophon
iti śrīśaṃbhudāsapaṇḍitaviracite sārasaṃgrahe śṛṃgāravarṇṇanaṃ samāptaṃ || || || || (fol. 16v4–5)
iti śaṃbhudāsapaṇḍitaviracite sārasaṃgrahe candrodayavarṇṇanaṃ || (fol. 19v7)
iti śaṃbhudāsapaṇḍitaviracite sārasaṃgrahe nītivarṇṇanam anyoktayaś ca samāptaḥ(!) || (fol. 34v8)
Microfilm Details
Reel No. A 431/7
Date of Filming 09-10-1972
Exposures 61
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 51v–52r, 56v–57r
Catalogued by MS
Date 31-12-2007
Bibliography