A 431-7 Sārasaṅgraha

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 431/7
Title: Sārasaṅgraha
Dimensions: 24 x 7.7 cm x 57 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/3440
Remarks:


Reel No. A 431-7 Inventory No. 62498

Title Sārasaṃgraha

Author Śambhudāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State incomplete, folios available up to 57

Size 24.0 x 7.7 cm

Folios 57

Lines per Folio 8

Foliation figures in the middle left-hand margin of the verso

Place of Deposit NAK

Accession No. 5/3440

Manuscript Features

Text contains the chapters Śṛṅgāravarṇana-Candrodayavarṇana-Nītivarṇana

On the exposures 3 is written;

❖ kuśosi kuśaputrosi brahmṇā nirmataṃ pura ||(!)

tvayi snāte sa ca snātu yagyārthe kuśabandhanāt ||

❖ gaṃgādharā hitamano dvijalakṣaṇākhyo-

pādhyāyavavarmmaṇam idaṃ jana narmmadasya

saṃsāragharmmaśamanadvijavarṣmavarmma

ṣaṭkarmmaśarmakaradharma sunirmalasya || sārasaṃgrahaḥ śambhudāsaracitaḥ

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||

atha maṃgalācaraṇaṃ ||

sānandaṃ nandihastāhatamurajaravāhūtakaumāravarhi,

trāsān nāsāgrarandhaṃ viśati phaṇipatau bhogasaṃkocabhāji |

gaṃḍoḍḍīnālimālāmukharitakakubhas tāṇḍave śūlapāṇer

vaināyakyaś ciraṃ vo vadanavidhūtayaḥ pāntu cītkāravatyaḥ || 1 ||

kṣipto hastāvalagnaḥ prasabham abhihatopy ādadānoṃḍakāntaṃ,

gṛhṇan keśeṣvapās taś caraṇanipatito nekṣitaḥ saṃbhramena(!) |

āliṃganyovadhūtas tripurayuvatibhiḥ sāśrunetrotpalābhiḥ,

kāmī vārdrāparādhaḥ sa dahatu duritaṃ śāmbhavo vaḥ śarāgniḥ || 2 || (fol. 1v1–5)

End

caramagirikuraṃgī śṛṃgakaṇḍūyamānaḥ

svapatisukham idānīm aṃkam indoḥ kuraṃkaḥ |

pariṇataravigarbha vyākulā paurahūtī,

dig api ghanakapāṭī huṃkṛtai(!) kūṇṭhatīva ||

mātas trayodasikulavratapālikāsi,

bhūyās tvam eva daśapañcadineṣu bhūyaḥ |

matkāntasaṃgayavidhāyinisarvvasiddhe,

mābhūt kadācid api +tyeva hatā dvitīyā || (fol. 57v6–8)

Colophon

iti śrīśaṃbhudāsapaṇḍitaviracite sārasaṃgrahe śṛṃgāravarṇṇanaṃ samāptaṃ || || || || (fol. 16v4–5)

iti śaṃbhudāsapaṇḍitaviracite sārasaṃgrahe candrodayavarṇṇanaṃ || (fol. 19v7)

iti śaṃbhudāsapaṇḍitaviracite sārasaṃgrahe nītivarṇṇanam anyoktayaś ca samāptaḥ(!) || (fol. 34v8)

Microfilm Details

Reel No. A 431/7

Date of Filming 09-10-1972

Exposures 61

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 51v–52r, 56v–57r

Catalogued by MS

Date 31-12-2007

Bibliography